दुर् + कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - आशीर्लिङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
दुष्कन्द्यात् / दुष्कन्द्याद्
दुष्कन्द्यास्ताम्
दुष्कन्द्यासुः
मध्यम
दुष्कन्द्याः
दुष्कन्द्यास्तम्
दुष्कन्द्यास्त
उत्तम
दुष्कन्द्यासम्
दुष्कन्द्यास्व
दुष्कन्द्यास्म
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
दुष्कन्दिषीष्ट
दुष्कन्दिषीयास्ताम्
दुष्कन्दिषीरन्
मध्यम
दुष्कन्दिषीष्ठाः
दुष्कन्दिषीयास्थाम्
दुष्कन्दिषीध्वम्
उत्तम
दुष्कन्दिषीय
दुष्कन्दिषीवहि
दुष्कन्दिषीमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः