दिश् धातुरूपाणि - लोट् लकारः

दिशँ अतिसर्जने - तुदादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दिशतात् / दिशताद् / दिशतु
दिशताम्
दिशन्तु
मध्यम
दिशतात् / दिशताद् / दिश
दिशतम्
दिशत
उत्तम
दिशानि
दिशाव
दिशाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिशताम्
दिशेताम्
दिशन्ताम्
मध्यम
दिशस्व
दिशेथाम्
दिशध्वम्
उत्तम
दिशै
दिशावहै
दिशामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिश्यताम्
दिश्येताम्
दिश्यन्ताम्
मध्यम
दिश्यस्व
दिश्येथाम्
दिश्यध्वम्
उत्तम
दिश्यै
दिश्यावहै
दिश्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः