दा + सन् + णिच् धातुरूपाणि - दाप् लवने - अदादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दिदासयतात् / दिदासयताद् / दिदासयतु
दिदासयताम्
दिदासयन्तु
मध्यम
दिदासयतात् / दिदासयताद् / दिदासय
दिदासयतम्
दिदासयत
उत्तम
दिदासयानि
दिदासयाव
दिदासयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिदासयताम्
दिदासयेताम्
दिदासयन्ताम्
मध्यम
दिदासयस्व
दिदासयेथाम्
दिदासयध्वम्
उत्तम
दिदासयै
दिदासयावहै
दिदासयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दिदास्यताम्
दिदास्येताम्
दिदास्यन्ताम्
मध्यम
दिदास्यस्व
दिदास्येथाम्
दिदास्यध्वम्
उत्तम
दिदास्यै
दिदास्यावहै
दिदास्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः