दद् + णिच् धातुरूपाणि - ददँ दाने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अदीददत् / अदीददद्
अदीददताम्
अदीददन्
मध्यम
अदीददः
अदीददतम्
अदीददत
उत्तम
अदीददम्
अदीददाव
अदीददाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदीददत
अदीददेताम्
अदीददन्त
मध्यम
अदीददथाः
अदीददेथाम्
अदीददध्वम्
उत्तम
अदीददे
अदीददावहि
अदीददामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदादि
अदादिषाताम् / अदादयिषाताम्
अदादिषत / अदादयिषत
मध्यम
अदादिष्ठाः / अदादयिष्ठाः
अदादिषाथाम् / अदादयिषाथाम्
अदादिढ्वम् / अदादयिढ्वम् / अदादयिध्वम्
उत्तम
अदादिषि / अदादयिषि
अदादिष्वहि / अदादयिष्वहि
अदादिष्महि / अदादयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः