थङ्क् + सन् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तिथङ्किषाञ्चकार / तिथङ्किषांचकार / तिथङ्किषाम्बभूव / तिथङ्किषांबभूव / तिथङ्किषामास
तिथङ्किषाञ्चक्रतुः / तिथङ्किषांचक्रतुः / तिथङ्किषाम्बभूवतुः / तिथङ्किषांबभूवतुः / तिथङ्किषामासतुः
तिथङ्किषाञ्चक्रुः / तिथङ्किषांचक्रुः / तिथङ्किषाम्बभूवुः / तिथङ्किषांबभूवुः / तिथङ्किषामासुः
मध्यम
तिथङ्किषाञ्चकर्थ / तिथङ्किषांचकर्थ / तिथङ्किषाम्बभूविथ / तिथङ्किषांबभूविथ / तिथङ्किषामासिथ
तिथङ्किषाञ्चक्रथुः / तिथङ्किषांचक्रथुः / तिथङ्किषाम्बभूवथुः / तिथङ्किषांबभूवथुः / तिथङ्किषामासथुः
तिथङ्किषाञ्चक्र / तिथङ्किषांचक्र / तिथङ्किषाम्बभूव / तिथङ्किषांबभूव / तिथङ्किषामास
उत्तम
तिथङ्किषाञ्चकर / तिथङ्किषांचकर / तिथङ्किषाञ्चकार / तिथङ्किषांचकार / तिथङ्किषाम्बभूव / तिथङ्किषांबभूव / तिथङ्किषामास
तिथङ्किषाञ्चकृव / तिथङ्किषांचकृव / तिथङ्किषाम्बभूविव / तिथङ्किषांबभूविव / तिथङ्किषामासिव
तिथङ्किषाञ्चकृम / तिथङ्किषांचकृम / तिथङ्किषाम्बभूविम / तिथङ्किषांबभूविम / तिथङ्किषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तिथङ्किषाञ्चक्रे / तिथङ्किषांचक्रे / तिथङ्किषाम्बभूवे / तिथङ्किषांबभूवे / तिथङ्किषामाहे
तिथङ्किषाञ्चक्राते / तिथङ्किषांचक्राते / तिथङ्किषाम्बभूवाते / तिथङ्किषांबभूवाते / तिथङ्किषामासाते
तिथङ्किषाञ्चक्रिरे / तिथङ्किषांचक्रिरे / तिथङ्किषाम्बभूविरे / तिथङ्किषांबभूविरे / तिथङ्किषामासिरे
मध्यम
तिथङ्किषाञ्चकृषे / तिथङ्किषांचकृषे / तिथङ्किषाम्बभूविषे / तिथङ्किषांबभूविषे / तिथङ्किषामासिषे
तिथङ्किषाञ्चक्राथे / तिथङ्किषांचक्राथे / तिथङ्किषाम्बभूवाथे / तिथङ्किषांबभूवाथे / तिथङ्किषामासाथे
तिथङ्किषाञ्चकृढ्वे / तिथङ्किषांचकृढ्वे / तिथङ्किषाम्बभूविध्वे / तिथङ्किषांबभूविध्वे / तिथङ्किषाम्बभूविढ्वे / तिथङ्किषांबभूविढ्वे / तिथङ्किषामासिध्वे
उत्तम
तिथङ्किषाञ्चक्रे / तिथङ्किषांचक्रे / तिथङ्किषाम्बभूवे / तिथङ्किषांबभूवे / तिथङ्किषामाहे
तिथङ्किषाञ्चकृवहे / तिथङ्किषांचकृवहे / तिथङ्किषाम्बभूविवहे / तिथङ्किषांबभूविवहे / तिथङ्किषामासिवहे
तिथङ्किषाञ्चकृमहे / तिथङ्किषांचकृमहे / तिथङ्किषाम्बभूविमहे / तिथङ्किषांबभूविमहे / तिथङ्किषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः