त्वङ्ग् + यङ् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तात्वङ्ग्यताम्
तात्वङ्ग्येताम्
तात्वङ्ग्यन्ताम्
मध्यम
तात्वङ्ग्यस्व
तात्वङ्ग्येथाम्
तात्वङ्ग्यध्वम्
उत्तम
तात्वङ्ग्यै
तात्वङ्ग्यावहै
तात्वङ्ग्यामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तात्वङ्ग्यताम्
तात्वङ्ग्येताम्
तात्वङ्ग्यन्ताम्
मध्यम
तात्वङ्ग्यस्व
तात्वङ्ग्येथाम्
तात्वङ्ग्यध्वम्
उत्तम
तात्वङ्ग्यै
तात्वङ्ग्यावहै
तात्वङ्ग्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः