त्रिङ्ख् + यङ्लुक् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तेत्रिङ्क्तात् / तेत्रिङ्क्ताद् / तेत्रिङ्खीतु / तेत्रिङ्क्तु
तेत्रिङ्क्ताम्
तेत्रिङ्खतु
मध्यम
तेत्रिङ्क्तात् / तेत्रिङ्क्ताद् / तेत्रिङ्ग्धि
तेत्रिङ्क्तम्
तेत्रिङ्क्त
उत्तम
तेत्रिङ्खाणि
तेत्रिङ्खाव
तेत्रिङ्खाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तेत्रिङ्ख्यताम्
तेत्रिङ्ख्येताम्
तेत्रिङ्ख्यन्ताम्
मध्यम
तेत्रिङ्ख्यस्व
तेत्रिङ्ख्येथाम्
तेत्रिङ्ख्यध्वम्
उत्तम
तेत्रिङ्ख्यै
तेत्रिङ्ख्यावहै
तेत्रिङ्ख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः