त्रिङ्ख् + णिच्+सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषिष्यति
तित्रिङ्खयिषिष्यतः
तित्रिङ्खयिषिष्यन्ति
मध्यम
तित्रिङ्खयिषिष्यसि
तित्रिङ्खयिषिष्यथः
तित्रिङ्खयिषिष्यथ
उत्तम
तित्रिङ्खयिषिष्यामि
तित्रिङ्खयिषिष्यावः
तित्रिङ्खयिषिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषिष्यते
तित्रिङ्खयिषिष्येते
तित्रिङ्खयिषिष्यन्ते
मध्यम
तित्रिङ्खयिषिष्यसे
तित्रिङ्खयिषिष्येथे
तित्रिङ्खयिषिष्यध्वे
उत्तम
तित्रिङ्खयिषिष्ये
तित्रिङ्खयिषिष्यावहे
तित्रिङ्खयिषिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषिष्यते
तित्रिङ्खयिषिष्येते
तित्रिङ्खयिषिष्यन्ते
मध्यम
तित्रिङ्खयिषिष्यसे
तित्रिङ्खयिषिष्येथे
तित्रिङ्खयिषिष्यध्वे
उत्तम
तित्रिङ्खयिषिष्ये
तित्रिङ्खयिषिष्यावहे
तित्रिङ्खयिषिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः