त्रिङ्ख् + णिच्+सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिषिष्यत् / अतित्रिङ्खयिषिष्यद्
अतित्रिङ्खयिषिष्यताम्
अतित्रिङ्खयिषिष्यन्
मध्यम
अतित्रिङ्खयिषिष्यः
अतित्रिङ्खयिषिष्यतम्
अतित्रिङ्खयिषिष्यत
उत्तम
अतित्रिङ्खयिषिष्यम्
अतित्रिङ्खयिषिष्याव
अतित्रिङ्खयिषिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिषिष्यत
अतित्रिङ्खयिषिष्येताम्
अतित्रिङ्खयिषिष्यन्त
मध्यम
अतित्रिङ्खयिषिष्यथाः
अतित्रिङ्खयिषिष्येथाम्
अतित्रिङ्खयिषिष्यध्वम्
उत्तम
अतित्रिङ्खयिषिष्ये
अतित्रिङ्खयिषिष्यावहि
अतित्रिङ्खयिषिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिषिष्यत
अतित्रिङ्खयिषिष्येताम्
अतित्रिङ्खयिषिष्यन्त
मध्यम
अतित्रिङ्खयिषिष्यथाः
अतित्रिङ्खयिषिष्येथाम्
अतित्रिङ्खयिषिष्यध्वम्
उत्तम
अतित्रिङ्खयिषिष्ये
अतित्रिङ्खयिषिष्यावहि
अतित्रिङ्खयिषिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः