त्रिङ्ख् + णिच्+सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषिता
तित्रिङ्खयिषितारौ
तित्रिङ्खयिषितारः
मध्यम
तित्रिङ्खयिषितासि
तित्रिङ्खयिषितास्थः
तित्रिङ्खयिषितास्थ
उत्तम
तित्रिङ्खयिषितास्मि
तित्रिङ्खयिषितास्वः
तित्रिङ्खयिषितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषिता
तित्रिङ्खयिषितारौ
तित्रिङ्खयिषितारः
मध्यम
तित्रिङ्खयिषितासे
तित्रिङ्खयिषितासाथे
तित्रिङ्खयिषिताध्वे
उत्तम
तित्रिङ्खयिषिताहे
तित्रिङ्खयिषितास्वहे
तित्रिङ्खयिषितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रिङ्खयिषिता
तित्रिङ्खयिषितारौ
तित्रिङ्खयिषितारः
मध्यम
तित्रिङ्खयिषितासे
तित्रिङ्खयिषितासाथे
तित्रिङ्खयिषिताध्वे
उत्तम
तित्रिङ्खयिषिताहे
तित्रिङ्खयिषितास्वहे
तित्रिङ्खयिषितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः