त्रिङ्ख् + णिच्+सन् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिषीत् / अतित्रिङ्खयिषीद्
अतित्रिङ्खयिषिष्टाम्
अतित्रिङ्खयिषिषुः
मध्यम
अतित्रिङ्खयिषीः
अतित्रिङ्खयिषिष्टम्
अतित्रिङ्खयिषिष्ट
उत्तम
अतित्रिङ्खयिषिषम्
अतित्रिङ्खयिषिष्व
अतित्रिङ्खयिषिष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिषिष्ट
अतित्रिङ्खयिषिषाताम्
अतित्रिङ्खयिषिषत
मध्यम
अतित्रिङ्खयिषिष्ठाः
अतित्रिङ्खयिषिषाथाम्
अतित्रिङ्खयिषिढ्वम्
उत्तम
अतित्रिङ्खयिषिषि
अतित्रिङ्खयिषिष्वहि
अतित्रिङ्खयिषिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतित्रिङ्खयिषि
अतित्रिङ्खयिषिषाताम्
अतित्रिङ्खयिषिषत
मध्यम
अतित्रिङ्खयिषिष्ठाः
अतित्रिङ्खयिषिषाथाम्
अतित्रिङ्खयिषिढ्वम्
उत्तम
अतित्रिङ्खयिषिषि
अतित्रिङ्खयिषिष्वहि
अतित्रिङ्खयिषिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः