त्रन्द् + यङ्लुक् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तात्रत्तात् / तात्रत्ताद् / तात्रन्दीतु / तात्रन्तु / तात्रन्त्तु
तात्रत्ताम्
तात्रदतु
मध्यम
तात्रत्तात् / तात्रत्ताद् / तात्रद्धि
तात्रत्तम्
तात्रत्त
उत्तम
तात्रन्दानि
तात्रन्दाव
तात्रन्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तात्रद्यताम्
तात्रद्येताम्
तात्रद्यन्ताम्
मध्यम
तात्रद्यस्व
तात्रद्येथाम्
तात्रद्यध्वम्
उत्तम
तात्रद्यै
तात्रद्यावहै
तात्रद्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः