त्रङ्ग् + णिच्+सन् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषाञ्चकार / तित्रङ्गयिषांचकार / तित्रङ्गयिषाम्बभूव / तित्रङ्गयिषांबभूव / तित्रङ्गयिषामास
तित्रङ्गयिषाञ्चक्रतुः / तित्रङ्गयिषांचक्रतुः / तित्रङ्गयिषाम्बभूवतुः / तित्रङ्गयिषांबभूवतुः / तित्रङ्गयिषामासतुः
तित्रङ्गयिषाञ्चक्रुः / तित्रङ्गयिषांचक्रुः / तित्रङ्गयिषाम्बभूवुः / तित्रङ्गयिषांबभूवुः / तित्रङ्गयिषामासुः
मध्यम
तित्रङ्गयिषाञ्चकर्थ / तित्रङ्गयिषांचकर्थ / तित्रङ्गयिषाम्बभूविथ / तित्रङ्गयिषांबभूविथ / तित्रङ्गयिषामासिथ
तित्रङ्गयिषाञ्चक्रथुः / तित्रङ्गयिषांचक्रथुः / तित्रङ्गयिषाम्बभूवथुः / तित्रङ्गयिषांबभूवथुः / तित्रङ्गयिषामासथुः
तित्रङ्गयिषाञ्चक्र / तित्रङ्गयिषांचक्र / तित्रङ्गयिषाम्बभूव / तित्रङ्गयिषांबभूव / तित्रङ्गयिषामास
उत्तम
तित्रङ्गयिषाञ्चकर / तित्रङ्गयिषांचकर / तित्रङ्गयिषाञ्चकार / तित्रङ्गयिषांचकार / तित्रङ्गयिषाम्बभूव / तित्रङ्गयिषांबभूव / तित्रङ्गयिषामास
तित्रङ्गयिषाञ्चकृव / तित्रङ्गयिषांचकृव / तित्रङ्गयिषाम्बभूविव / तित्रङ्गयिषांबभूविव / तित्रङ्गयिषामासिव
तित्रङ्गयिषाञ्चकृम / तित्रङ्गयिषांचकृम / तित्रङ्गयिषाम्बभूविम / तित्रङ्गयिषांबभूविम / तित्रङ्गयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषाञ्चक्रे / तित्रङ्गयिषांचक्रे / तित्रङ्गयिषाम्बभूव / तित्रङ्गयिषांबभूव / तित्रङ्गयिषामास
तित्रङ्गयिषाञ्चक्राते / तित्रङ्गयिषांचक्राते / तित्रङ्गयिषाम्बभूवतुः / तित्रङ्गयिषांबभूवतुः / तित्रङ्गयिषामासतुः
तित्रङ्गयिषाञ्चक्रिरे / तित्रङ्गयिषांचक्रिरे / तित्रङ्गयिषाम्बभूवुः / तित्रङ्गयिषांबभूवुः / तित्रङ्गयिषामासुः
मध्यम
तित्रङ्गयिषाञ्चकृषे / तित्रङ्गयिषांचकृषे / तित्रङ्गयिषाम्बभूविथ / तित्रङ्गयिषांबभूविथ / तित्रङ्गयिषामासिथ
तित्रङ्गयिषाञ्चक्राथे / तित्रङ्गयिषांचक्राथे / तित्रङ्गयिषाम्बभूवथुः / तित्रङ्गयिषांबभूवथुः / तित्रङ्गयिषामासथुः
तित्रङ्गयिषाञ्चकृढ्वे / तित्रङ्गयिषांचकृढ्वे / तित्रङ्गयिषाम्बभूव / तित्रङ्गयिषांबभूव / तित्रङ्गयिषामास
उत्तम
तित्रङ्गयिषाञ्चक्रे / तित्रङ्गयिषांचक्रे / तित्रङ्गयिषाम्बभूव / तित्रङ्गयिषांबभूव / तित्रङ्गयिषामास
तित्रङ्गयिषाञ्चकृवहे / तित्रङ्गयिषांचकृवहे / तित्रङ्गयिषाम्बभूविव / तित्रङ्गयिषांबभूविव / तित्रङ्गयिषामासिव
तित्रङ्गयिषाञ्चकृमहे / तित्रङ्गयिषांचकृमहे / तित्रङ्गयिषाम्बभूविम / तित्रङ्गयिषांबभूविम / तित्रङ्गयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषाञ्चक्रे / तित्रङ्गयिषांचक्रे / तित्रङ्गयिषाम्बभूवे / तित्रङ्गयिषांबभूवे / तित्रङ्गयिषामाहे
तित्रङ्गयिषाञ्चक्राते / तित्रङ्गयिषांचक्राते / तित्रङ्गयिषाम्बभूवाते / तित्रङ्गयिषांबभूवाते / तित्रङ्गयिषामासाते
तित्रङ्गयिषाञ्चक्रिरे / तित्रङ्गयिषांचक्रिरे / तित्रङ्गयिषाम्बभूविरे / तित्रङ्गयिषांबभूविरे / तित्रङ्गयिषामासिरे
मध्यम
तित्रङ्गयिषाञ्चकृषे / तित्रङ्गयिषांचकृषे / तित्रङ्गयिषाम्बभूविषे / तित्रङ्गयिषांबभूविषे / तित्रङ्गयिषामासिषे
तित्रङ्गयिषाञ्चक्राथे / तित्रङ्गयिषांचक्राथे / तित्रङ्गयिषाम्बभूवाथे / तित्रङ्गयिषांबभूवाथे / तित्रङ्गयिषामासाथे
तित्रङ्गयिषाञ्चकृढ्वे / तित्रङ्गयिषांचकृढ्वे / तित्रङ्गयिषाम्बभूविध्वे / तित्रङ्गयिषांबभूविध्वे / तित्रङ्गयिषाम्बभूविढ्वे / तित्रङ्गयिषांबभूविढ्वे / तित्रङ्गयिषामासिध्वे
उत्तम
तित्रङ्गयिषाञ्चक्रे / तित्रङ्गयिषांचक्रे / तित्रङ्गयिषाम्बभूवे / तित्रङ्गयिषांबभूवे / तित्रङ्गयिषामाहे
तित्रङ्गयिषाञ्चकृवहे / तित्रङ्गयिषांचकृवहे / तित्रङ्गयिषाम्बभूविवहे / तित्रङ्गयिषांबभूविवहे / तित्रङ्गयिषामासिवहे
तित्रङ्गयिषाञ्चकृमहे / तित्रङ्गयिषांचकृमहे / तित्रङ्गयिषाम्बभूविमहे / तित्रङ्गयिषांबभूविमहे / तित्रङ्गयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः