त्रङ्ग् + णिच्+सन् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिष्यात् / तित्रङ्गयिष्याद्
तित्रङ्गयिष्यास्ताम्
तित्रङ्गयिष्यासुः
मध्यम
तित्रङ्गयिष्याः
तित्रङ्गयिष्यास्तम्
तित्रङ्गयिष्यास्त
उत्तम
तित्रङ्गयिष्यासम्
तित्रङ्गयिष्यास्व
तित्रङ्गयिष्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषिषीष्ट
तित्रङ्गयिषिषीयास्ताम्
तित्रङ्गयिषिषीरन्
मध्यम
तित्रङ्गयिषिषीष्ठाः
तित्रङ्गयिषिषीयास्थाम्
तित्रङ्गयिषिषीध्वम्
उत्तम
तित्रङ्गयिषिषीय
तित्रङ्गयिषिषीवहि
तित्रङ्गयिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रङ्गयिषिषीष्ट
तित्रङ्गयिषिषीयास्ताम्
तित्रङ्गयिषिषीरन्
मध्यम
तित्रङ्गयिषिषीष्ठाः
तित्रङ्गयिषिषीयास्थाम्
तित्रङ्गयिषिषीध्वम्
उत्तम
तित्रङ्गयिषिषीय
तित्रङ्गयिषिषीवहि
तित्रङ्गयिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः