त्रख् + यङ्लुक् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतात्राखीत् / अतात्राखीद् / अतात्रखीत् / अतात्रखीद्
अतात्राखिष्टाम् / अतात्रखिष्टाम्
अतात्राखिषुः / अतात्रखिषुः
मध्यम
अतात्राखीः / अतात्रखीः
अतात्राखिष्टम् / अतात्रखिष्टम्
अतात्राखिष्ट / अतात्रखिष्ट
उत्तम
अतात्राखिषम् / अतात्रखिषम्
अतात्राखिष्व / अतात्रखिष्व
अतात्राखिष्म / अतात्रखिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतात्राखि
अतात्रखिषाताम्
अतात्रखिषत
मध्यम
अतात्रखिष्ठाः
अतात्रखिषाथाम्
अतात्रखिढ्वम्
उत्तम
अतात्रखिषि
अतात्रखिष्वहि
अतात्रखिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः