त्रख् + यङ्लुक् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तात्रखीति / तात्रक्ति
तात्रक्तः
तात्रखति
मध्यम
तात्रखीषि / तात्रक्षि
तात्रक्थः
तात्रक्थ
उत्तम
तात्रखीमि / तात्रख्मि
तात्रख्वः
तात्रख्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तात्रख्यते
तात्रख्येते
तात्रख्यन्ते
मध्यम
तात्रख्यसे
तात्रख्येथे
तात्रख्यध्वे
उत्तम
तात्रख्ये
तात्रख्यावहे
तात्रख्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः