त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
त्रंसयेत् / त्रंसयेद् / त्रंसेत् / त्रंसेद्
त्रंसयेताम् / त्रंसेताम्
त्रंसयेयुः / त्रंसेयुः
मध्यम
त्रंसयेः / त्रंसेः
त्रंसयेतम् / त्रंसेतम्
त्रंसयेत / त्रंसेत
उत्तम
त्रंसयेयम् / त्रंसेयम्
त्रंसयेव / त्रंसेव
त्रंसयेम / त्रंसेम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रंसयेत / त्रंसेत
त्रंसयेयाताम् / त्रंसेयाताम्
त्रंसयेरन् / त्रंसेरन्
मध्यम
त्रंसयेथाः / त्रंसेथाः
त्रंसयेयाथाम् / त्रंसेयाथाम्
त्रंसयेध्वम् / त्रंसेध्वम्
उत्तम
त्रंसयेय / त्रंसेय
त्रंसयेवहि / त्रंसेवहि
त्रंसयेमहि / त्रंसेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रंस्येत
त्रंस्येयाताम्
त्रंस्येरन्
मध्यम
त्रंस्येथाः
त्रंस्येयाथाम्
त्रंस्येध्वम्
उत्तम
त्रंस्येय
त्रंस्येवहि
त्रंस्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः