त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
त्रंसयतात् / त्रंसयताद् / त्रंसयतु / त्रंसतात् / त्रंसताद् / त्रंसतु
त्रंसयताम् / त्रंसताम्
त्रंसयन्तु / त्रंसन्तु
मध्यम
त्रंसयतात् / त्रंसयताद् / त्रंसय / त्रंसतात् / त्रंसताद् / त्रंस
त्रंसयतम् / त्रंसतम्
त्रंसयत / त्रंसत
उत्तम
त्रंसयानि / त्रंसानि
त्रंसयाव / त्रंसाव
त्रंसयाम / त्रंसाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रंसयताम् / त्रंसताम्
त्रंसयेताम् / त्रंसेताम्
त्रंसयन्ताम् / त्रंसन्ताम्
मध्यम
त्रंसयस्व / त्रंसस्व
त्रंसयेथाम् / त्रंसेथाम्
त्रंसयध्वम् / त्रंसध्वम्
उत्तम
त्रंसयै / त्रंसै
त्रंसयावहै / त्रंसावहै
त्रंसयामहै / त्रंसामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रंस्यताम्
त्रंस्येताम्
त्रंस्यन्ताम्
मध्यम
त्रंस्यस्व
त्रंस्येथाम्
त्रंस्यध्वम्
उत्तम
त्रंस्यै
त्रंस्यावहै
त्रंस्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः