त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
त्रंसयिष्यति / त्रंसिष्यति
त्रंसयिष्यतः / त्रंसिष्यतः
त्रंसयिष्यन्ति / त्रंसिष्यन्ति
मध्यम
त्रंसयिष्यसि / त्रंसिष्यसि
त्रंसयिष्यथः / त्रंसिष्यथः
त्रंसयिष्यथ / त्रंसिष्यथ
उत्तम
त्रंसयिष्यामि / त्रंसिष्यामि
त्रंसयिष्यावः / त्रंसिष्यावः
त्रंसयिष्यामः / त्रंसिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रंसयिष्यते / त्रंसिष्यते
त्रंसयिष्येते / त्रंसिष्येते
त्रंसयिष्यन्ते / त्रंसिष्यन्ते
मध्यम
त्रंसयिष्यसे / त्रंसिष्यसे
त्रंसयिष्येथे / त्रंसिष्येथे
त्रंसयिष्यध्वे / त्रंसिष्यध्वे
उत्तम
त्रंसयिष्ये / त्रंसिष्ये
त्रंसयिष्यावहे / त्रंसिष्यावहे
त्रंसयिष्यामहे / त्रंसिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रंसिष्यते / त्रंसयिष्यते
त्रंसिष्येते / त्रंसयिष्येते
त्रंसिष्यन्ते / त्रंसयिष्यन्ते
मध्यम
त्रंसिष्यसे / त्रंसयिष्यसे
त्रंसिष्येथे / त्रंसयिष्येथे
त्रंसिष्यध्वे / त्रंसयिष्यध्वे
उत्तम
त्रंसिष्ये / त्रंसयिष्ये
त्रंसिष्यावहे / त्रंसयिष्यावहे
त्रंसिष्यामहे / त्रंसयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः