त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अत्रंसयिष्यत् / अत्रंसयिष्यद् / अत्रंसिष्यत् / अत्रंसिष्यद्
अत्रंसयिष्यताम् / अत्रंसिष्यताम्
अत्रंसयिष्यन् / अत्रंसिष्यन्
मध्यम
अत्रंसयिष्यः / अत्रंसिष्यः
अत्रंसयिष्यतम् / अत्रंसिष्यतम्
अत्रंसयिष्यत / अत्रंसिष्यत
उत्तम
अत्रंसयिष्यम् / अत्रंसिष्यम्
अत्रंसयिष्याव / अत्रंसिष्याव
अत्रंसयिष्याम / अत्रंसिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्रंसयिष्यत / अत्रंसिष्यत
अत्रंसयिष्येताम् / अत्रंसिष्येताम्
अत्रंसयिष्यन्त / अत्रंसिष्यन्त
मध्यम
अत्रंसयिष्यथाः / अत्रंसिष्यथाः
अत्रंसयिष्येथाम् / अत्रंसिष्येथाम्
अत्रंसयिष्यध्वम् / अत्रंसिष्यध्वम्
उत्तम
अत्रंसयिष्ये / अत्रंसिष्ये
अत्रंसयिष्यावहि / अत्रंसिष्यावहि
अत्रंसयिष्यामहि / अत्रंसिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्रंसिष्यत / अत्रंसयिष्यत
अत्रंसिष्येताम् / अत्रंसयिष्येताम्
अत्रंसिष्यन्त / अत्रंसयिष्यन्त
मध्यम
अत्रंसिष्यथाः / अत्रंसयिष्यथाः
अत्रंसिष्येथाम् / अत्रंसयिष्येथाम्
अत्रंसिष्यध्वम् / अत्रंसयिष्यध्वम्
उत्तम
अत्रंसिष्ये / अत्रंसयिष्ये
अत्रंसिष्यावहि / अत्रंसयिष्यावहि
अत्रंसिष्यामहि / अत्रंसयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः