त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
त्रंसयिता / त्रंसिता
त्रंसयितारौ / त्रंसितारौ
त्रंसयितारः / त्रंसितारः
मध्यम
त्रंसयितासि / त्रंसितासि
त्रंसयितास्थः / त्रंसितास्थः
त्रंसयितास्थ / त्रंसितास्थ
उत्तम
त्रंसयितास्मि / त्रंसितास्मि
त्रंसयितास्वः / त्रंसितास्वः
त्रंसयितास्मः / त्रंसितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रंसयिता / त्रंसिता
त्रंसयितारौ / त्रंसितारौ
त्रंसयितारः / त्रंसितारः
मध्यम
त्रंसयितासे / त्रंसितासे
त्रंसयितासाथे / त्रंसितासाथे
त्रंसयिताध्वे / त्रंसिताध्वे
उत्तम
त्रंसयिताहे / त्रंसिताहे
त्रंसयितास्वहे / त्रंसितास्वहे
त्रंसयितास्महे / त्रंसितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रंसिता / त्रंसयिता
त्रंसितारौ / त्रंसयितारौ
त्रंसितारः / त्रंसयितारः
मध्यम
त्रंसितासे / त्रंसयितासे
त्रंसितासाथे / त्रंसयितासाथे
त्रंसिताध्वे / त्रंसयिताध्वे
उत्तम
त्रंसिताहे / त्रंसयिताहे
त्रंसितास्वहे / त्रंसयितास्वहे
त्रंसितास्महे / त्रंसयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः