त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
त्रंसयति / त्रंसति
त्रंसयतः / त्रंसतः
त्रंसयन्ति / त्रंसन्ति
मध्यम
त्रंसयसि / त्रंससि
त्रंसयथः / त्रंसथः
त्रंसयथ / त्रंसथ
उत्तम
त्रंसयामि / त्रंसामि
त्रंसयावः / त्रंसावः
त्रंसयामः / त्रंसामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रंसयते / त्रंसते
त्रंसयेते / त्रंसेते
त्रंसयन्ते / त्रंसन्ते
मध्यम
त्रंसयसे / त्रंससे
त्रंसयेथे / त्रंसेथे
त्रंसयध्वे / त्रंसध्वे
उत्तम
त्रंसये / त्रंसे
त्रंसयावहे / त्रंसावहे
त्रंसयामहे / त्रंसामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रंस्यते
त्रंस्येते
त्रंस्यन्ते
मध्यम
त्रंस्यसे
त्रंस्येथे
त्रंस्यध्वे
उत्तम
त्रंस्ये
त्रंस्यावहे
त्रंस्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः