त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अत्रंसयत् / अत्रंसयद् / अत्रंसत् / अत्रंसद्
अत्रंसयताम् / अत्रंसताम्
अत्रंसयन् / अत्रंसन्
मध्यम
अत्रंसयः / अत्रंसः
अत्रंसयतम् / अत्रंसतम्
अत्रंसयत / अत्रंसत
उत्तम
अत्रंसयम् / अत्रंसम्
अत्रंसयाव / अत्रंसाव
अत्रंसयाम / अत्रंसाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्रंसयत / अत्रंसत
अत्रंसयेताम् / अत्रंसेताम्
अत्रंसयन्त / अत्रंसन्त
मध्यम
अत्रंसयथाः / अत्रंसथाः
अत्रंसयेथाम् / अत्रंसेथाम्
अत्रंसयध्वम् / अत्रंसध्वम्
उत्तम
अत्रंसये / अत्रंसे
अत्रंसयावहि / अत्रंसावहि
अत्रंसयामहि / अत्रंसामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्रंस्यत
अत्रंस्येताम्
अत्रंस्यन्त
मध्यम
अत्रंस्यथाः
अत्रंस्येथाम्
अत्रंस्यध्वम्
उत्तम
अत्रंस्ये
अत्रंस्यावहि
अत्रंस्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः