त्रंस् धातुरूपाणि - त्रसिँ भाषार्थः - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
त्रंस्यात् / त्रंस्याद्
त्रंस्यास्ताम्
त्रंस्यासुः
मध्यम
त्रंस्याः
त्रंस्यास्तम्
त्रंस्यास्त
उत्तम
त्रंस्यासम्
त्रंस्यास्व
त्रंस्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रंसयिषीष्ट / त्रंसिषीष्ट
त्रंसयिषीयास्ताम् / त्रंसिषीयास्ताम्
त्रंसयिषीरन् / त्रंसिषीरन्
मध्यम
त्रंसयिषीष्ठाः / त्रंसिषीष्ठाः
त्रंसयिषीयास्थाम् / त्रंसिषीयास्थाम्
त्रंसयिषीढ्वम् / त्रंसयिषीध्वम् / त्रंसिषीध्वम्
उत्तम
त्रंसयिषीय / त्रंसिषीय
त्रंसयिषीवहि / त्रंसिषीवहि
त्रंसयिषीमहि / त्रंसिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रंसिषीष्ट / त्रंसयिषीष्ट
त्रंसिषीयास्ताम् / त्रंसयिषीयास्ताम्
त्रंसिषीरन् / त्रंसयिषीरन्
मध्यम
त्रंसिषीष्ठाः / त्रंसयिषीष्ठाः
त्रंसिषीयास्थाम् / त्रंसयिषीयास्थाम्
त्रंसिषीध्वम् / त्रंसयिषीढ्वम् / त्रंसयिषीध्वम्
उत्तम
त्रंसिषीय / त्रंसयिषीय
त्रंसिषीवहि / त्रंसयिषीवहि
त्रंसिषीमहि / त्रंसयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः