तूण् धातुरूपाणि - तूणँ पूरणे - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तूणयिष्यते
तूणयिष्येते
तूणयिष्यन्ते
मध्यम
तूणयिष्यसे
तूणयिष्येथे
तूणयिष्यध्वे
उत्तम
तूणयिष्ये
तूणयिष्यावहे
तूणयिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तूणिष्यते / तूणयिष्यते
तूणिष्येते / तूणयिष्येते
तूणिष्यन्ते / तूणयिष्यन्ते
मध्यम
तूणिष्यसे / तूणयिष्यसे
तूणिष्येथे / तूणयिष्येथे
तूणिष्यध्वे / तूणयिष्यध्वे
उत्तम
तूणिष्ये / तूणयिष्ये
तूणिष्यावहे / तूणयिष्यावहे
तूणिष्यामहे / तूणयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः