तूण् धातुरूपाणि - तूणँ पूरणे - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतूणयिष्यत
अतूणयिष्येताम्
अतूणयिष्यन्त
मध्यम
अतूणयिष्यथाः
अतूणयिष्येथाम्
अतूणयिष्यध्वम्
उत्तम
अतूणयिष्ये
अतूणयिष्यावहि
अतूणयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतूणिष्यत / अतूणयिष्यत
अतूणिष्येताम् / अतूणयिष्येताम्
अतूणिष्यन्त / अतूणयिष्यन्त
मध्यम
अतूणिष्यथाः / अतूणयिष्यथाः
अतूणिष्येथाम् / अतूणयिष्येथाम्
अतूणिष्यध्वम् / अतूणयिष्यध्वम्
उत्तम
अतूणिष्ये / अतूणयिष्ये
अतूणिष्यावहि / अतूणयिष्यावहि
अतूणिष्यामहि / अतूणयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः