तूण् धातुरूपाणि - तूणँ पूरणे - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तूणयिता
तूणयितारौ
तूणयितारः
मध्यम
तूणयितासे
तूणयितासाथे
तूणयिताध्वे
उत्तम
तूणयिताहे
तूणयितास्वहे
तूणयितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तूणिता / तूणयिता
तूणितारौ / तूणयितारौ
तूणितारः / तूणयितारः
मध्यम
तूणितासे / तूणयितासे
तूणितासाथे / तूणयितासाथे
तूणिताध्वे / तूणयिताध्वे
उत्तम
तूणिताहे / तूणयिताहे
तूणितास्वहे / तूणयितास्वहे
तूणितास्महे / तूणयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः