तूण् धातुरूपाणि - तूणँ पूरणे - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतूतुणत
अतूतुणेताम्
अतूतुणन्त
मध्यम
अतूतुणथाः
अतूतुणेथाम्
अतूतुणध्वम्
उत्तम
अतूतुणे
अतूतुणावहि
अतूतुणामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतूणि
अतूणिषाताम् / अतूणयिषाताम्
अतूणिषत / अतूणयिषत
मध्यम
अतूणिष्ठाः / अतूणयिष्ठाः
अतूणिषाथाम् / अतूणयिषाथाम्
अतूणिढ्वम् / अतूणयिढ्वम् / अतूणयिध्वम्
उत्तम
अतूणिषि / अतूणयिषि
अतूणिष्वहि / अतूणयिष्वहि
अतूणिष्महि / अतूणयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः