तूण् धातुरूपाणि - तूणँ पूरणे - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तूणयाञ्चक्रे / तूणयांचक्रे / तूणयाम्बभूव / तूणयांबभूव / तूणयामास
तूणयाञ्चक्राते / तूणयांचक्राते / तूणयाम्बभूवतुः / तूणयांबभूवतुः / तूणयामासतुः
तूणयाञ्चक्रिरे / तूणयांचक्रिरे / तूणयाम्बभूवुः / तूणयांबभूवुः / तूणयामासुः
मध्यम
तूणयाञ्चकृषे / तूणयांचकृषे / तूणयाम्बभूविथ / तूणयांबभूविथ / तूणयामासिथ
तूणयाञ्चक्राथे / तूणयांचक्राथे / तूणयाम्बभूवथुः / तूणयांबभूवथुः / तूणयामासथुः
तूणयाञ्चकृढ्वे / तूणयांचकृढ्वे / तूणयाम्बभूव / तूणयांबभूव / तूणयामास
उत्तम
तूणयाञ्चक्रे / तूणयांचक्रे / तूणयाम्बभूव / तूणयांबभूव / तूणयामास
तूणयाञ्चकृवहे / तूणयांचकृवहे / तूणयाम्बभूविव / तूणयांबभूविव / तूणयामासिव
तूणयाञ्चकृमहे / तूणयांचकृमहे / तूणयाम्बभूविम / तूणयांबभूविम / तूणयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तूणयाञ्चक्रे / तूणयांचक्रे / तूणयाम्बभूवे / तूणयांबभूवे / तूणयामाहे
तूणयाञ्चक्राते / तूणयांचक्राते / तूणयाम्बभूवाते / तूणयांबभूवाते / तूणयामासाते
तूणयाञ्चक्रिरे / तूणयांचक्रिरे / तूणयाम्बभूविरे / तूणयांबभूविरे / तूणयामासिरे
मध्यम
तूणयाञ्चकृषे / तूणयांचकृषे / तूणयाम्बभूविषे / तूणयांबभूविषे / तूणयामासिषे
तूणयाञ्चक्राथे / तूणयांचक्राथे / तूणयाम्बभूवाथे / तूणयांबभूवाथे / तूणयामासाथे
तूणयाञ्चकृढ्वे / तूणयांचकृढ्वे / तूणयाम्बभूविध्वे / तूणयांबभूविध्वे / तूणयाम्बभूविढ्वे / तूणयांबभूविढ्वे / तूणयामासिध्वे
उत्तम
तूणयाञ्चक्रे / तूणयांचक्रे / तूणयाम्बभूवे / तूणयांबभूवे / तूणयामाहे
तूणयाञ्चकृवहे / तूणयांचकृवहे / तूणयाम्बभूविवहे / तूणयांबभूविवहे / तूणयामासिवहे
तूणयाञ्चकृमहे / तूणयांचकृमहे / तूणयाम्बभूविमहे / तूणयांबभूविमहे / तूणयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः