तूण् धातुरूपाणि - तूणँ पूरणे - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तूणयिषीष्ट
तूणयिषीयास्ताम्
तूणयिषीरन्
मध्यम
तूणयिषीष्ठाः
तूणयिषीयास्थाम्
तूणयिषीढ्वम् / तूणयिषीध्वम्
उत्तम
तूणयिषीय
तूणयिषीवहि
तूणयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तूणिषीष्ट / तूणयिषीष्ट
तूणिषीयास्ताम् / तूणयिषीयास्ताम्
तूणिषीरन् / तूणयिषीरन्
मध्यम
तूणिषीष्ठाः / तूणयिषीष्ठाः
तूणिषीयास्थाम् / तूणयिषीयास्थाम्
तूणिषीध्वम् / तूणयिषीढ्वम् / तूणयिषीध्वम्
उत्तम
तूणिषीय / तूणयिषीय
तूणिषीवहि / तूणयिषीवहि
तूणिषीमहि / तूणयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः