तुम्ब् धातुरूपाणि - तुबिँ अर्दने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतुम्बत् / अतुम्बद्
अतुम्बताम्
अतुम्बन्
मध्यम
अतुम्बः
अतुम्बतम्
अतुम्बत
उत्तम
अतुम्बम्
अतुम्बाव
अतुम्बाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतुम्ब्यत
अतुम्ब्येताम्
अतुम्ब्यन्त
मध्यम
अतुम्ब्यथाः
अतुम्ब्येथाम्
अतुम्ब्यध्वम्
उत्तम
अतुम्ब्ये
अतुम्ब्यावहि
अतुम्ब्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः