तीक् + यङ्लुक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तेतीकाञ्चकार / तेतीकांचकार / तेतीकाम्बभूव / तेतीकांबभूव / तेतीकामास
तेतीकाञ्चक्रतुः / तेतीकांचक्रतुः / तेतीकाम्बभूवतुः / तेतीकांबभूवतुः / तेतीकामासतुः
तेतीकाञ्चक्रुः / तेतीकांचक्रुः / तेतीकाम्बभूवुः / तेतीकांबभूवुः / तेतीकामासुः
मध्यम
तेतीकाञ्चकर्थ / तेतीकांचकर्थ / तेतीकाम्बभूविथ / तेतीकांबभूविथ / तेतीकामासिथ
तेतीकाञ्चक्रथुः / तेतीकांचक्रथुः / तेतीकाम्बभूवथुः / तेतीकांबभूवथुः / तेतीकामासथुः
तेतीकाञ्चक्र / तेतीकांचक्र / तेतीकाम्बभूव / तेतीकांबभूव / तेतीकामास
उत्तम
तेतीकाञ्चकर / तेतीकांचकर / तेतीकाञ्चकार / तेतीकांचकार / तेतीकाम्बभूव / तेतीकांबभूव / तेतीकामास
तेतीकाञ्चकृव / तेतीकांचकृव / तेतीकाम्बभूविव / तेतीकांबभूविव / तेतीकामासिव
तेतीकाञ्चकृम / तेतीकांचकृम / तेतीकाम्बभूविम / तेतीकांबभूविम / तेतीकामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तेतीकाञ्चक्रे / तेतीकांचक्रे / तेतीकाम्बभूवे / तेतीकांबभूवे / तेतीकामाहे
तेतीकाञ्चक्राते / तेतीकांचक्राते / तेतीकाम्बभूवाते / तेतीकांबभूवाते / तेतीकामासाते
तेतीकाञ्चक्रिरे / तेतीकांचक्रिरे / तेतीकाम्बभूविरे / तेतीकांबभूविरे / तेतीकामासिरे
मध्यम
तेतीकाञ्चकृषे / तेतीकांचकृषे / तेतीकाम्बभूविषे / तेतीकांबभूविषे / तेतीकामासिषे
तेतीकाञ्चक्राथे / तेतीकांचक्राथे / तेतीकाम्बभूवाथे / तेतीकांबभूवाथे / तेतीकामासाथे
तेतीकाञ्चकृढ्वे / तेतीकांचकृढ्वे / तेतीकाम्बभूविध्वे / तेतीकांबभूविध्वे / तेतीकाम्बभूविढ्वे / तेतीकांबभूविढ्वे / तेतीकामासिध्वे
उत्तम
तेतीकाञ्चक्रे / तेतीकांचक्रे / तेतीकाम्बभूवे / तेतीकांबभूवे / तेतीकामाहे
तेतीकाञ्चकृवहे / तेतीकांचकृवहे / तेतीकाम्बभूविवहे / तेतीकांबभूविवहे / तेतीकामासिवहे
तेतीकाञ्चकृमहे / तेतीकांचकृमहे / तेतीकाम्बभूविमहे / तेतीकांबभूविमहे / तेतीकामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः