तीक् + णिच् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतीतिकत् / अतीतिकद्
अतीतिकताम्
अतीतिकन्
मध्यम
अतीतिकः
अतीतिकतम्
अतीतिकत
उत्तम
अतीतिकम्
अतीतिकाव
अतीतिकाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतीतिकत
अतीतिकेताम्
अतीतिकन्त
मध्यम
अतीतिकथाः
अतीतिकेथाम्
अतीतिकध्वम्
उत्तम
अतीतिके
अतीतिकावहि
अतीतिकामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतीकि
अतीकिषाताम् / अतीकयिषाताम्
अतीकिषत / अतीकयिषत
मध्यम
अतीकिष्ठाः / अतीकयिष्ठाः
अतीकिषाथाम् / अतीकयिषाथाम्
अतीकिढ्वम् / अतीकयिढ्वम् / अतीकयिध्वम्
उत्तम
अतीकिषि / अतीकयिषि
अतीकिष्वहि / अतीकयिष्वहि
अतीकिष्महि / अतीकयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः