तिग् धातुरूपाणि - तिगँ आस्कन्दने गतौ च - स्वादिः - लोट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
तिग्नुतात् / तिग्नुताद् / तिग्नोतु
तिग्नुताम्
तिग्नुवन्तु
मध्यम
तिग्नुतात् / तिग्नुताद् / तिग्नुहि
तिग्नुतम्
तिग्नुत
उत्तम
तिग्नवानि
तिग्नवाव
तिग्नवाम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
तिग्यताम्
तिग्येताम्
तिग्यन्ताम्
मध्यम
तिग्यस्व
तिग्येथाम्
तिग्यध्वम्
उत्तम
तिग्यै
तिग्यावहै
तिग्यामहै
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः