तर्द् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतर्दिष्यत् / अतर्दिष्यद्
अतर्दिष्यताम्
अतर्दिष्यन्
मध्यम
अतर्दिष्यः
अतर्दिष्यतम्
अतर्दिष्यत
उत्तम
अतर्दिष्यम्
अतर्दिष्याव
अतर्दिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतर्दिष्यत
अतर्दिष्येताम्
अतर्दिष्यन्त
मध्यम
अतर्दिष्यथाः
अतर्दिष्येथाम्
अतर्दिष्यध्वम्
उत्तम
अतर्दिष्ये
अतर्दिष्यावहि
अतर्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः