तर्द् + यङ्लुक् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तातर्तात् / तातर्त्तात् / तातर्ताद् / तातर्त्ताद् / तातर्दीतु / तातर्तु / तातर्त्तु
तातर्ताम् / तातर्त्ताम्
तातर्दतु
मध्यम
तातर्तात् / तातर्त्तात् / तातर्ताद् / तातर्त्ताद् / तातर्धि / तातर्द्धि
तातर्तम् / तातर्त्तम्
तातर्त / तातर्त्त
उत्तम
तातर्दानि
तातर्दाव
तातर्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तातर्द्यताम्
तातर्द्येताम्
तातर्द्यन्ताम्
मध्यम
तातर्द्यस्व
तातर्द्येथाम्
तातर्द्यध्वम्
उत्तम
तातर्द्यै
तातर्द्यावहै
तातर्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः