तर्द् + णिच् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अततर्दत् / अततर्दद्
अततर्दताम्
अततर्दन्
मध्यम
अततर्दः
अततर्दतम्
अततर्दत
उत्तम
अततर्दम्
अततर्दाव
अततर्दाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अततर्दत
अततर्देताम्
अततर्दन्त
मध्यम
अततर्दथाः
अततर्देथाम्
अततर्दध्वम्
उत्तम
अततर्दे
अततर्दावहि
अततर्दामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतर्दि
अतर्दिषाताम् / अतर्दयिषाताम्
अतर्दिषत / अतर्दयिषत
मध्यम
अतर्दिष्ठाः / अतर्दयिष्ठाः
अतर्दिषाथाम् / अतर्दयिषाथाम्
अतर्दिढ्वम् / अतर्दयिढ्वम् / अतर्दयिध्वम्
उत्तम
अतर्दिषि / अतर्दयिषि
अतर्दिष्वहि / अतर्दयिष्वहि
अतर्दिष्महि / अतर्दयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः