तप् धातुरूपाणि - लोट् लकारः

तपँ सन्तापे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तपतात् / तपताद् / तपतु
तपताम्
तपन्तु
मध्यम
तपतात् / तपताद् / तप
तपतम्
तपत
उत्तम
तपानि
तपाव
तपाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तप्यताम्
तप्येताम्
तप्यन्ताम्
मध्यम
तप्यस्व
तप्येथाम्
तप्यध्वम्
उत्तम
तप्यै
तप्यावहै
तप्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः