तप् धातुरूपाणि - लुङ् लकारः

तपँ सन्तापे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अताप्सीत् / अताप्सीद्
अताप्ताम्
अताप्सुः
मध्यम
अताप्सीः
अताप्तम्
अताप्त
उत्तम
अताप्सम्
अताप्स्व
अताप्स्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतापि
अतप्साताम्
अतप्सत
मध्यम
अतप्थाः
अतप्साथाम्
अतब्ध्वम्
उत्तम
अतप्सि
अतप्स्वहि
अतप्स्महि
 


सनादि प्रत्ययाः

उपसर्गाः