तप् धातुरूपाणि - लट् लकारः

तपँ सन्तापे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तपति
तपतः
तपन्ति
मध्यम
तपसि
तपथः
तपथ
उत्तम
तपामि
तपावः
तपामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तप्यते
तप्येते
तप्यन्ते
मध्यम
तप्यसे
तप्येथे
तप्यध्वे
उत्तम
तप्ये
तप्यावहे
तप्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः