तप् धातुरूपाणि - लङ् लकारः

तपँ सन्तापे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतपत् / अतपद्
अतपताम्
अतपन्
मध्यम
अतपः
अतपतम्
अतपत
उत्तम
अतपम्
अतपाव
अतपाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतप्यत
अतप्येताम्
अतप्यन्त
मध्यम
अतप्यथाः
अतप्येथाम्
अतप्यध्वम्
उत्तम
अतप्ये
अतप्यावहि
अतप्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः