तप् धातुरूपाणि - तपँ दाहे - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तापयतात् / तापयताद् / तापयतु / तपतात् / तपताद् / तपतु
तापयताम् / तपताम्
तापयन्तु / तपन्तु
मध्यम
तापयतात् / तापयताद् / तापय / तपतात् / तपताद् / तप
तापयतम् / तपतम्
तापयत / तपत
उत्तम
तापयानि / तपानि
तापयाव / तपाव
तापयाम / तपाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तापयताम् / तपताम्
तापयेताम् / तपेताम्
तापयन्ताम् / तपन्ताम्
मध्यम
तापयस्व / तपस्व
तापयेथाम् / तपेथाम्
तापयध्वम् / तपध्वम्
उत्तम
तापयै / तपै
तापयावहै / तपावहै
तापयामहै / तपामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ताप्यताम् / तप्यताम्
ताप्येताम् / तप्येताम्
ताप्यन्ताम् / तप्यन्ताम्
मध्यम
ताप्यस्व / तप्यस्व
ताप्येथाम् / तप्येथाम्
ताप्यध्वम् / तप्यध्वम्
उत्तम
ताप्यै / तप्यै
ताप्यावहै / तप्यावहै
ताप्यामहै / तप्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः