तप् धातुरूपाणि - तपँ दाहे - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तापयिष्यति / तपिष्यति
तापयिष्यतः / तपिष्यतः
तापयिष्यन्ति / तपिष्यन्ति
मध्यम
तापयिष्यसि / तपिष्यसि
तापयिष्यथः / तपिष्यथः
तापयिष्यथ / तपिष्यथ
उत्तम
तापयिष्यामि / तपिष्यामि
तापयिष्यावः / तपिष्यावः
तापयिष्यामः / तपिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तापयिष्यते / तपिष्यते
तापयिष्येते / तपिष्येते
तापयिष्यन्ते / तपिष्यन्ते
मध्यम
तापयिष्यसे / तपिष्यसे
तापयिष्येथे / तपिष्येथे
तापयिष्यध्वे / तपिष्यध्वे
उत्तम
तापयिष्ये / तपिष्ये
तापयिष्यावहे / तपिष्यावहे
तापयिष्यामहे / तपिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तापिष्यते / तापयिष्यते / तपिष्यते
तापिष्येते / तापयिष्येते / तपिष्येते
तापिष्यन्ते / तापयिष्यन्ते / तपिष्यन्ते
मध्यम
तापिष्यसे / तापयिष्यसे / तपिष्यसे
तापिष्येथे / तापयिष्येथे / तपिष्येथे
तापिष्यध्वे / तापयिष्यध्वे / तपिष्यध्वे
उत्तम
तापिष्ये / तापयिष्ये / तपिष्ये
तापिष्यावहे / तापयिष्यावहे / तपिष्यावहे
तापिष्यामहे / तापयिष्यामहे / तपिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः