तप् धातुरूपाणि - तपँ दाहे - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतापयिष्यत् / अतापयिष्यद् / अतपिष्यत् / अतपिष्यद्
अतापयिष्यताम् / अतपिष्यताम्
अतापयिष्यन् / अतपिष्यन्
मध्यम
अतापयिष्यः / अतपिष्यः
अतापयिष्यतम् / अतपिष्यतम्
अतापयिष्यत / अतपिष्यत
उत्तम
अतापयिष्यम् / अतपिष्यम्
अतापयिष्याव / अतपिष्याव
अतापयिष्याम / अतपिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतापयिष्यत / अतपिष्यत
अतापयिष्येताम् / अतपिष्येताम्
अतापयिष्यन्त / अतपिष्यन्त
मध्यम
अतापयिष्यथाः / अतपिष्यथाः
अतापयिष्येथाम् / अतपिष्येथाम्
अतापयिष्यध्वम् / अतपिष्यध्वम्
उत्तम
अतापयिष्ये / अतपिष्ये
अतापयिष्यावहि / अतपिष्यावहि
अतापयिष्यामहि / अतपिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतापिष्यत / अतापयिष्यत / अतपिष्यत
अतापिष्येताम् / अतापयिष्येताम् / अतपिष्येताम्
अतापिष्यन्त / अतापयिष्यन्त / अतपिष्यन्त
मध्यम
अतापिष्यथाः / अतापयिष्यथाः / अतपिष्यथाः
अतापिष्येथाम् / अतापयिष्येथाम् / अतपिष्येथाम्
अतापिष्यध्वम् / अतापयिष्यध्वम् / अतपिष्यध्वम्
उत्तम
अतापिष्ये / अतापयिष्ये / अतपिष्ये
अतापिष्यावहि / अतापयिष्यावहि / अतपिष्यावहि
अतापिष्यामहि / अतापयिष्यामहि / अतपिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः