तप् धातुरूपाणि - तपँ दाहे - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तापयिता / तपिता
तापयितारौ / तपितारौ
तापयितारः / तपितारः
मध्यम
तापयितासि / तपितासि
तापयितास्थः / तपितास्थः
तापयितास्थ / तपितास्थ
उत्तम
तापयितास्मि / तपितास्मि
तापयितास्वः / तपितास्वः
तापयितास्मः / तपितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तापयिता / तपिता
तापयितारौ / तपितारौ
तापयितारः / तपितारः
मध्यम
तापयितासे / तपितासे
तापयितासाथे / तपितासाथे
तापयिताध्वे / तपिताध्वे
उत्तम
तापयिताहे / तपिताहे
तापयितास्वहे / तपितास्वहे
तापयितास्महे / तपितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तापिता / तापयिता / तपिता
तापितारौ / तापयितारौ / तपितारौ
तापितारः / तापयितारः / तपितारः
मध्यम
तापितासे / तापयितासे / तपितासे
तापितासाथे / तापयितासाथे / तपितासाथे
तापिताध्वे / तापयिताध्वे / तपिताध्वे
उत्तम
तापिताहे / तापयिताहे / तपिताहे
तापितास्वहे / तापयितास्वहे / तपितास्वहे
तापितास्महे / तापयितास्महे / तपितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः