तप् धातुरूपाणि - तपँ दाहे - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतीतपत् / अतीतपद् / अतापीत् / अतापीद् / अतपीत् / अतपीद्
अतीतपताम् / अतापिष्टाम् / अतपिष्टाम्
अतीतपन् / अतापिषुः / अतपिषुः
मध्यम
अतीतपः / अतापीः / अतपीः
अतीतपतम् / अतापिष्टम् / अतपिष्टम्
अतीतपत / अतापिष्ट / अतपिष्ट
उत्तम
अतीतपम् / अतापिषम् / अतपिषम्
अतीतपाव / अतापिष्व / अतपिष्व
अतीतपाम / अतापिष्म / अतपिष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतीतपत / अतपिष्ट
अतीतपेताम् / अतपिषाताम्
अतीतपन्त / अतपिषत
मध्यम
अतीतपथाः / अतपिष्ठाः
अतीतपेथाम् / अतपिषाथाम्
अतीतपध्वम् / अतपिढ्वम्
उत्तम
अतीतपे / अतपिषि
अतीतपावहि / अतपिष्वहि
अतीतपामहि / अतपिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतापि
अतापिषाताम् / अतापयिषाताम् / अतपिषाताम्
अतापिषत / अतापयिषत / अतपिषत
मध्यम
अतापिष्ठाः / अतापयिष्ठाः / अतपिष्ठाः
अतापिषाथाम् / अतापयिषाथाम् / अतपिषाथाम्
अतापिढ्वम् / अतापयिढ्वम् / अतापयिध्वम् / अतपिढ्वम्
उत्तम
अतापिषि / अतापयिषि / अतपिषि
अतापिष्वहि / अतापयिष्वहि / अतपिष्वहि
अतापिष्महि / अतापयिष्महि / अतपिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः