तप् धातुरूपाणि - तपँ दाहे - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तापयाञ्चकार / तापयांचकार / तापयाम्बभूव / तापयांबभूव / तापयामास / तताप
तापयाञ्चक्रतुः / तापयांचक्रतुः / तापयाम्बभूवतुः / तापयांबभूवतुः / तापयामासतुः / तेपतुः
तापयाञ्चक्रुः / तापयांचक्रुः / तापयाम्बभूवुः / तापयांबभूवुः / तापयामासुः / तेपुः
मध्यम
तापयाञ्चकर्थ / तापयांचकर्थ / तापयाम्बभूविथ / तापयांबभूविथ / तापयामासिथ / तेपिथ
तापयाञ्चक्रथुः / तापयांचक्रथुः / तापयाम्बभूवथुः / तापयांबभूवथुः / तापयामासथुः / तेपथुः
तापयाञ्चक्र / तापयांचक्र / तापयाम्बभूव / तापयांबभूव / तापयामास / तेप
उत्तम
तापयाञ्चकर / तापयांचकर / तापयाञ्चकार / तापयांचकार / तापयाम्बभूव / तापयांबभूव / तापयामास / ततप / तताप
तापयाञ्चकृव / तापयांचकृव / तापयाम्बभूविव / तापयांबभूविव / तापयामासिव / तेपिव
तापयाञ्चकृम / तापयांचकृम / तापयाम्बभूविम / तापयांबभूविम / तापयामासिम / तेपिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तापयाञ्चक्रे / तापयांचक्रे / तापयाम्बभूव / तापयांबभूव / तापयामास / तेपे
तापयाञ्चक्राते / तापयांचक्राते / तापयाम्बभूवतुः / तापयांबभूवतुः / तापयामासतुः / तेपाते
तापयाञ्चक्रिरे / तापयांचक्रिरे / तापयाम्बभूवुः / तापयांबभूवुः / तापयामासुः / तेपिरे
मध्यम
तापयाञ्चकृषे / तापयांचकृषे / तापयाम्बभूविथ / तापयांबभूविथ / तापयामासिथ / तेपिषे
तापयाञ्चक्राथे / तापयांचक्राथे / तापयाम्बभूवथुः / तापयांबभूवथुः / तापयामासथुः / तेपाथे
तापयाञ्चकृढ्वे / तापयांचकृढ्वे / तापयाम्बभूव / तापयांबभूव / तापयामास / तेपिध्वे
उत्तम
तापयाञ्चक्रे / तापयांचक्रे / तापयाम्बभूव / तापयांबभूव / तापयामास / तेपे
तापयाञ्चकृवहे / तापयांचकृवहे / तापयाम्बभूविव / तापयांबभूविव / तापयामासिव / तेपिवहे
तापयाञ्चकृमहे / तापयांचकृमहे / तापयाम्बभूविम / तापयांबभूविम / तापयामासिम / तेपिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तापयाञ्चक्रे / तापयांचक्रे / तापयाम्बभूवे / तापयांबभूवे / तापयामाहे / तेपे
तापयाञ्चक्राते / तापयांचक्राते / तापयाम्बभूवाते / तापयांबभूवाते / तापयामासाते / तेपाते
तापयाञ्चक्रिरे / तापयांचक्रिरे / तापयाम्बभूविरे / तापयांबभूविरे / तापयामासिरे / तेपिरे
मध्यम
तापयाञ्चकृषे / तापयांचकृषे / तापयाम्बभूविषे / तापयांबभूविषे / तापयामासिषे / तेपिषे
तापयाञ्चक्राथे / तापयांचक्राथे / तापयाम्बभूवाथे / तापयांबभूवाथे / तापयामासाथे / तेपाथे
तापयाञ्चकृढ्वे / तापयांचकृढ्वे / तापयाम्बभूविध्वे / तापयांबभूविध्वे / तापयाम्बभूविढ्वे / तापयांबभूविढ्वे / तापयामासिध्वे / तेपिध्वे
उत्तम
तापयाञ्चक्रे / तापयांचक्रे / तापयाम्बभूवे / तापयांबभूवे / तापयामाहे / तेपे
तापयाञ्चकृवहे / तापयांचकृवहे / तापयाम्बभूविवहे / तापयांबभूविवहे / तापयामासिवहे / तेपिवहे
तापयाञ्चकृमहे / तापयांचकृमहे / तापयाम्बभूविमहे / तापयांबभूविमहे / तापयामासिमहे / तेपिमहे
 


सनादि प्रत्ययाः

उपसर्गाः