तप् धातुरूपाणि - तपँ दाहे - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तापयति / तपति
तापयतः / तपतः
तापयन्ति / तपन्ति
मध्यम
तापयसि / तपसि
तापयथः / तपथः
तापयथ / तपथ
उत्तम
तापयामि / तपामि
तापयावः / तपावः
तापयामः / तपामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तापयते / तपते
तापयेते / तपेते
तापयन्ते / तपन्ते
मध्यम
तापयसे / तपसे
तापयेथे / तपेथे
तापयध्वे / तपध्वे
उत्तम
तापये / तपे
तापयावहे / तपावहे
तापयामहे / तपामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ताप्यते / तप्यते
ताप्येते / तप्येते
ताप्यन्ते / तप्यन्ते
मध्यम
ताप्यसे / तप्यसे
ताप्येथे / तप्येथे
ताप्यध्वे / तप्यध्वे
उत्तम
ताप्ये / तप्ये
ताप्यावहे / तप्यावहे
ताप्यामहे / तप्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः