तप् धातुरूपाणि - तपँ दाहे - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतापयत् / अतापयद् / अतपत् / अतपद्
अतापयताम् / अतपताम्
अतापयन् / अतपन्
मध्यम
अतापयः / अतपः
अतापयतम् / अतपतम्
अतापयत / अतपत
उत्तम
अतापयम् / अतपम्
अतापयाव / अतपाव
अतापयाम / अतपाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतापयत / अतपत
अतापयेताम् / अतपेताम्
अतापयन्त / अतपन्त
मध्यम
अतापयथाः / अतपथाः
अतापयेथाम् / अतपेथाम्
अतापयध्वम् / अतपध्वम्
उत्तम
अतापये / अतपे
अतापयावहि / अतपावहि
अतापयामहि / अतपामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अताप्यत / अतप्यत
अताप्येताम् / अतप्येताम्
अताप्यन्त / अतप्यन्त
मध्यम
अताप्यथाः / अतप्यथाः
अताप्येथाम् / अतप्येथाम्
अताप्यध्वम् / अतप्यध्वम्
उत्तम
अताप्ये / अतप्ये
अताप्यावहि / अतप्यावहि
अताप्यामहि / अतप्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः