तप् धातुरूपाणि - तपँ दाहे - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ताप्यात् / ताप्याद् / तप्यात् / तप्याद्
ताप्यास्ताम् / तप्यास्ताम्
ताप्यासुः / तप्यासुः
मध्यम
ताप्याः / तप्याः
ताप्यास्तम् / तप्यास्तम्
ताप्यास्त / तप्यास्त
उत्तम
ताप्यासम् / तप्यासम्
ताप्यास्व / तप्यास्व
ताप्यास्म / तप्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तापयिषीष्ट / तपिषीष्ट
तापयिषीयास्ताम् / तपिषीयास्ताम्
तापयिषीरन् / तपिषीरन्
मध्यम
तापयिषीष्ठाः / तपिषीष्ठाः
तापयिषीयास्थाम् / तपिषीयास्थाम्
तापयिषीढ्वम् / तापयिषीध्वम् / तपिषीध्वम्
उत्तम
तापयिषीय / तपिषीय
तापयिषीवहि / तपिषीवहि
तापयिषीमहि / तपिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तापिषीष्ट / तापयिषीष्ट / तपिषीष्ट
तापिषीयास्ताम् / तापयिषीयास्ताम् / तपिषीयास्ताम्
तापिषीरन् / तापयिषीरन् / तपिषीरन्
मध्यम
तापिषीष्ठाः / तापयिषीष्ठाः / तपिषीष्ठाः
तापिषीयास्थाम् / तापयिषीयास्थाम् / तपिषीयास्थाम्
तापिषीध्वम् / तापयिषीढ्वम् / तापयिषीध्वम् / तपिषीध्वम्
उत्तम
तापिषीय / तापयिषीय / तपिषीय
तापिषीवहि / तापयिषीवहि / तपिषीवहि
तापिषीमहि / तापयिषीमहि / तपिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः